Declension table of ?śaṣpabhojana

Deva

MasculineSingularDualPlural
Nominativeśaṣpabhojanaḥ śaṣpabhojanau śaṣpabhojanāḥ
Vocativeśaṣpabhojana śaṣpabhojanau śaṣpabhojanāḥ
Accusativeśaṣpabhojanam śaṣpabhojanau śaṣpabhojanān
Instrumentalśaṣpabhojanena śaṣpabhojanābhyām śaṣpabhojanaiḥ śaṣpabhojanebhiḥ
Dativeśaṣpabhojanāya śaṣpabhojanābhyām śaṣpabhojanebhyaḥ
Ablativeśaṣpabhojanāt śaṣpabhojanābhyām śaṣpabhojanebhyaḥ
Genitiveśaṣpabhojanasya śaṣpabhojanayoḥ śaṣpabhojanānām
Locativeśaṣpabhojane śaṣpabhojanayoḥ śaṣpabhojaneṣu

Compound śaṣpabhojana -

Adverb -śaṣpabhojanam -śaṣpabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria