Declension table of ?śaṣpādā

Deva

FeminineSingularDualPlural
Nominativeśaṣpādā śaṣpāde śaṣpādāḥ
Vocativeśaṣpāde śaṣpāde śaṣpādāḥ
Accusativeśaṣpādām śaṣpāde śaṣpādāḥ
Instrumentalśaṣpādayā śaṣpādābhyām śaṣpādābhiḥ
Dativeśaṣpādāyai śaṣpādābhyām śaṣpādābhyaḥ
Ablativeśaṣpādāyāḥ śaṣpādābhyām śaṣpādābhyaḥ
Genitiveśaṣpādāyāḥ śaṣpādayoḥ śaṣpādānām
Locativeśaṣpādāyām śaṣpādayoḥ śaṣpādāsu

Adverb -śaṣpādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria