Declension table of śaṣpa

Deva

NeuterSingularDualPlural
Nominativeśaṣpam śaṣpe śaṣpāṇi
Vocativeśaṣpa śaṣpe śaṣpāṇi
Accusativeśaṣpam śaṣpe śaṣpāṇi
Instrumentalśaṣpeṇa śaṣpābhyām śaṣpaiḥ
Dativeśaṣpāya śaṣpābhyām śaṣpebhyaḥ
Ablativeśaṣpāt śaṣpābhyām śaṣpebhyaḥ
Genitiveśaṣpasya śaṣpayoḥ śaṣpāṇām
Locativeśaṣpe śaṣpayoḥ śaṣpeṣu

Compound śaṣpa -

Adverb -śaṣpam -śaṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria