Declension table of ?śaṣkula

Deva

MasculineSingularDualPlural
Nominativeśaṣkulaḥ śaṣkulau śaṣkulāḥ
Vocativeśaṣkula śaṣkulau śaṣkulāḥ
Accusativeśaṣkulam śaṣkulau śaṣkulān
Instrumentalśaṣkulena śaṣkulābhyām śaṣkulaiḥ śaṣkulebhiḥ
Dativeśaṣkulāya śaṣkulābhyām śaṣkulebhyaḥ
Ablativeśaṣkulāt śaṣkulābhyām śaṣkulebhyaḥ
Genitiveśaṣkulasya śaṣkulayoḥ śaṣkulānām
Locativeśaṣkule śaṣkulayoḥ śaṣkuleṣu

Compound śaṣkula -

Adverb -śaṣkulam -śaṣkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria