Declension table of ?śaṣkaṇḍī

Deva

FeminineSingularDualPlural
Nominativeśaṣkaṇḍī śaṣkaṇḍyau śaṣkaṇḍyaḥ
Vocativeśaṣkaṇḍi śaṣkaṇḍyau śaṣkaṇḍyaḥ
Accusativeśaṣkaṇḍīm śaṣkaṇḍyau śaṣkaṇḍīḥ
Instrumentalśaṣkaṇḍyā śaṣkaṇḍībhyām śaṣkaṇḍībhiḥ
Dativeśaṣkaṇḍyai śaṣkaṇḍībhyām śaṣkaṇḍībhyaḥ
Ablativeśaṣkaṇḍyāḥ śaṣkaṇḍībhyām śaṣkaṇḍībhyaḥ
Genitiveśaṣkaṇḍyāḥ śaṣkaṇḍyoḥ śaṣkaṇḍīnām
Locativeśaṣkaṇḍyām śaṣkaṇḍyoḥ śaṣkaṇḍīṣu

Compound śaṣkaṇḍi - śaṣkaṇḍī -

Adverb -śaṣkaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria