Declension table of ?śaṇaśulba

Deva

NeuterSingularDualPlural
Nominativeśaṇaśulbam śaṇaśulbe śaṇaśulbāni
Vocativeśaṇaśulba śaṇaśulbe śaṇaśulbāni
Accusativeśaṇaśulbam śaṇaśulbe śaṇaśulbāni
Instrumentalśaṇaśulbena śaṇaśulbābhyām śaṇaśulbaiḥ
Dativeśaṇaśulbāya śaṇaśulbābhyām śaṇaśulbebhyaḥ
Ablativeśaṇaśulbāt śaṇaśulbābhyām śaṇaśulbebhyaḥ
Genitiveśaṇaśulbasya śaṇaśulbayoḥ śaṇaśulbānām
Locativeśaṇaśulbe śaṇaśulbayoḥ śaṇaśulbeṣu

Compound śaṇaśulba -

Adverb -śaṇaśulbam -śaṇaśulbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria