Declension table of ?śaṇatāntava

Deva

MasculineSingularDualPlural
Nominativeśaṇatāntavaḥ śaṇatāntavau śaṇatāntavāḥ
Vocativeśaṇatāntava śaṇatāntavau śaṇatāntavāḥ
Accusativeśaṇatāntavam śaṇatāntavau śaṇatāntavān
Instrumentalśaṇatāntavena śaṇatāntavābhyām śaṇatāntavaiḥ śaṇatāntavebhiḥ
Dativeśaṇatāntavāya śaṇatāntavābhyām śaṇatāntavebhyaḥ
Ablativeśaṇatāntavāt śaṇatāntavābhyām śaṇatāntavebhyaḥ
Genitiveśaṇatāntavasya śaṇatāntavayoḥ śaṇatāntavānām
Locativeśaṇatāntave śaṇatāntavayoḥ śaṇatāntaveṣu

Compound śaṇatāntava -

Adverb -śaṇatāntavam -śaṇatāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria