Declension table of ?śaṇasūtra

Deva

NeuterSingularDualPlural
Nominativeśaṇasūtram śaṇasūtre śaṇasūtrāṇi
Vocativeśaṇasūtra śaṇasūtre śaṇasūtrāṇi
Accusativeśaṇasūtram śaṇasūtre śaṇasūtrāṇi
Instrumentalśaṇasūtreṇa śaṇasūtrābhyām śaṇasūtraiḥ
Dativeśaṇasūtrāya śaṇasūtrābhyām śaṇasūtrebhyaḥ
Ablativeśaṇasūtrāt śaṇasūtrābhyām śaṇasūtrebhyaḥ
Genitiveśaṇasūtrasya śaṇasūtrayoḥ śaṇasūtrāṇām
Locativeśaṇasūtre śaṇasūtrayoḥ śaṇasūtreṣu

Compound śaṇasūtra -

Adverb -śaṇasūtram -śaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria