Declension table of ?śaṇarajju

Deva

FeminineSingularDualPlural
Nominativeśaṇarajjuḥ śaṇarajjū śaṇarajjavaḥ
Vocativeśaṇarajjo śaṇarajjū śaṇarajjavaḥ
Accusativeśaṇarajjum śaṇarajjū śaṇarajjūḥ
Instrumentalśaṇarajjvā śaṇarajjubhyām śaṇarajjubhiḥ
Dativeśaṇarajjvai śaṇarajjave śaṇarajjubhyām śaṇarajjubhyaḥ
Ablativeśaṇarajjvāḥ śaṇarajjoḥ śaṇarajjubhyām śaṇarajjubhyaḥ
Genitiveśaṇarajjvāḥ śaṇarajjoḥ śaṇarajjvoḥ śaṇarajjūnām
Locativeśaṇarajjvām śaṇarajjau śaṇarajjvoḥ śaṇarajjuṣu

Compound śaṇarajju -

Adverb -śaṇarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria