Declension table of ?śaṇapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśaṇapuṣpī śaṇapuṣpyau śaṇapuṣpyaḥ
Vocativeśaṇapuṣpi śaṇapuṣpyau śaṇapuṣpyaḥ
Accusativeśaṇapuṣpīm śaṇapuṣpyau śaṇapuṣpīḥ
Instrumentalśaṇapuṣpyā śaṇapuṣpībhyām śaṇapuṣpībhiḥ
Dativeśaṇapuṣpyai śaṇapuṣpībhyām śaṇapuṣpībhyaḥ
Ablativeśaṇapuṣpyāḥ śaṇapuṣpībhyām śaṇapuṣpībhyaḥ
Genitiveśaṇapuṣpyāḥ śaṇapuṣpyoḥ śaṇapuṣpīṇām
Locativeśaṇapuṣpyām śaṇapuṣpyoḥ śaṇapuṣpīṣu

Compound śaṇapuṣpi - śaṇapuṣpī -

Adverb -śaṇapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria