Declension table of ?śaṇaparṇī

Deva

FeminineSingularDualPlural
Nominativeśaṇaparṇī śaṇaparṇyau śaṇaparṇyaḥ
Vocativeśaṇaparṇi śaṇaparṇyau śaṇaparṇyaḥ
Accusativeśaṇaparṇīm śaṇaparṇyau śaṇaparṇīḥ
Instrumentalśaṇaparṇyā śaṇaparṇībhyām śaṇaparṇībhiḥ
Dativeśaṇaparṇyai śaṇaparṇībhyām śaṇaparṇībhyaḥ
Ablativeśaṇaparṇyāḥ śaṇaparṇībhyām śaṇaparṇībhyaḥ
Genitiveśaṇaparṇyāḥ śaṇaparṇyoḥ śaṇaparṇīnām
Locativeśaṇaparṇyām śaṇaparṇyoḥ śaṇaparṇīṣu

Compound śaṇaparṇi - śaṇaparṇī -

Adverb -śaṇaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria