Declension table of ?śaṇaka

Deva

MasculineSingularDualPlural
Nominativeśaṇakaḥ śaṇakau śaṇakāḥ
Vocativeśaṇaka śaṇakau śaṇakāḥ
Accusativeśaṇakam śaṇakau śaṇakān
Instrumentalśaṇakena śaṇakābhyām śaṇakaiḥ śaṇakebhiḥ
Dativeśaṇakāya śaṇakābhyām śaṇakebhyaḥ
Ablativeśaṇakāt śaṇakābhyām śaṇakebhyaḥ
Genitiveśaṇakasya śaṇakayoḥ śaṇakānām
Locativeśaṇake śaṇakayoḥ śaṇakeṣu

Compound śaṇaka -

Adverb -śaṇakam -śaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria