Declension table of ?śaṇaghaṇṭikā

Deva

FeminineSingularDualPlural
Nominativeśaṇaghaṇṭikā śaṇaghaṇṭike śaṇaghaṇṭikāḥ
Vocativeśaṇaghaṇṭike śaṇaghaṇṭike śaṇaghaṇṭikāḥ
Accusativeśaṇaghaṇṭikām śaṇaghaṇṭike śaṇaghaṇṭikāḥ
Instrumentalśaṇaghaṇṭikayā śaṇaghaṇṭikābhyām śaṇaghaṇṭikābhiḥ
Dativeśaṇaghaṇṭikāyai śaṇaghaṇṭikābhyām śaṇaghaṇṭikābhyaḥ
Ablativeśaṇaghaṇṭikāyāḥ śaṇaghaṇṭikābhyām śaṇaghaṇṭikābhyaḥ
Genitiveśaṇaghaṇṭikāyāḥ śaṇaghaṇṭikayoḥ śaṇaghaṇṭikānām
Locativeśaṇaghaṇṭikāyām śaṇaghaṇṭikayoḥ śaṇaghaṇṭikāsu

Adverb -śaṇaghaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria