Declension table of ?śaṇagaura

Deva

MasculineSingularDualPlural
Nominativeśaṇagauraḥ śaṇagaurau śaṇagaurāḥ
Vocativeśaṇagaura śaṇagaurau śaṇagaurāḥ
Accusativeśaṇagauram śaṇagaurau śaṇagaurān
Instrumentalśaṇagaureṇa śaṇagaurābhyām śaṇagauraiḥ śaṇagaurebhiḥ
Dativeśaṇagaurāya śaṇagaurābhyām śaṇagaurebhyaḥ
Ablativeśaṇagaurāt śaṇagaurābhyām śaṇagaurebhyaḥ
Genitiveśaṇagaurasya śaṇagaurayoḥ śaṇagaurāṇām
Locativeśaṇagaure śaṇagaurayoḥ śaṇagaureṣu

Compound śaṇagaura -

Adverb -śaṇagauram -śaṇagaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria