Declension table of ?śaṇṭha

Deva

NeuterSingularDualPlural
Nominativeśaṇṭham śaṇṭhe śaṇṭhāni
Vocativeśaṇṭha śaṇṭhe śaṇṭhāni
Accusativeśaṇṭham śaṇṭhe śaṇṭhāni
Instrumentalśaṇṭhena śaṇṭhābhyām śaṇṭhaiḥ
Dativeśaṇṭhāya śaṇṭhābhyām śaṇṭhebhyaḥ
Ablativeśaṇṭhāt śaṇṭhābhyām śaṇṭhebhyaḥ
Genitiveśaṇṭhasya śaṇṭhayoḥ śaṇṭhānām
Locativeśaṇṭhe śaṇṭhayoḥ śaṇṭheṣu

Compound śaṇṭha -

Adverb -śaṇṭham -śaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria