Declension table of ?śaṇṭha

Deva

MasculineSingularDualPlural
Nominativeśaṇṭhaḥ śaṇṭhau śaṇṭhāḥ
Vocativeśaṇṭha śaṇṭhau śaṇṭhāḥ
Accusativeśaṇṭham śaṇṭhau śaṇṭhān
Instrumentalśaṇṭhena śaṇṭhābhyām śaṇṭhaiḥ śaṇṭhebhiḥ
Dativeśaṇṭhāya śaṇṭhābhyām śaṇṭhebhyaḥ
Ablativeśaṇṭhāt śaṇṭhābhyām śaṇṭhebhyaḥ
Genitiveśaṇṭhasya śaṇṭhayoḥ śaṇṭhānām
Locativeśaṇṭhe śaṇṭhayoḥ śaṇṭheṣu

Compound śaṇṭha -

Adverb -śaṇṭham -śaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria