Declension table of ?śaṇḍikā

Deva

FeminineSingularDualPlural
Nominativeśaṇḍikā śaṇḍike śaṇḍikāḥ
Vocativeśaṇḍike śaṇḍike śaṇḍikāḥ
Accusativeśaṇḍikām śaṇḍike śaṇḍikāḥ
Instrumentalśaṇḍikayā śaṇḍikābhyām śaṇḍikābhiḥ
Dativeśaṇḍikāyai śaṇḍikābhyām śaṇḍikābhyaḥ
Ablativeśaṇḍikāyāḥ śaṇḍikābhyām śaṇḍikābhyaḥ
Genitiveśaṇḍikāyāḥ śaṇḍikayoḥ śaṇḍikānām
Locativeśaṇḍikāyām śaṇḍikayoḥ śaṇḍikāsu

Adverb -śaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria