Declension table of ?śaṇḍika

Deva

MasculineSingularDualPlural
Nominativeśaṇḍikaḥ śaṇḍikau śaṇḍikāḥ
Vocativeśaṇḍika śaṇḍikau śaṇḍikāḥ
Accusativeśaṇḍikam śaṇḍikau śaṇḍikān
Instrumentalśaṇḍikena śaṇḍikābhyām śaṇḍikaiḥ śaṇḍikebhiḥ
Dativeśaṇḍikāya śaṇḍikābhyām śaṇḍikebhyaḥ
Ablativeśaṇḍikāt śaṇḍikābhyām śaṇḍikebhyaḥ
Genitiveśaṇḍikasya śaṇḍikayoḥ śaṇḍikānām
Locativeśaṇḍike śaṇḍikayoḥ śaṇḍikeṣu

Compound śaṇḍika -

Adverb -śaṇḍikam -śaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria