Declension table of śaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśaṇḍaḥ śaṇḍau śaṇḍāḥ
Vocativeśaṇḍa śaṇḍau śaṇḍāḥ
Accusativeśaṇḍam śaṇḍau śaṇḍān
Instrumentalśaṇḍena śaṇḍābhyām śaṇḍaiḥ śaṇḍebhiḥ
Dativeśaṇḍāya śaṇḍābhyām śaṇḍebhyaḥ
Ablativeśaṇḍāt śaṇḍābhyām śaṇḍebhyaḥ
Genitiveśaṇḍasya śaṇḍayoḥ śaṇḍānām
Locativeśaṇḍe śaṇḍayoḥ śaṇḍeṣu

Compound śaṇḍa -

Adverb -śaṇḍam -śaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria