Declension table of ?śaṃyvanta

Deva

NeuterSingularDualPlural
Nominativeśaṃyvantam śaṃyvante śaṃyvantāni
Vocativeśaṃyvanta śaṃyvante śaṃyvantāni
Accusativeśaṃyvantam śaṃyvante śaṃyvantāni
Instrumentalśaṃyvantena śaṃyvantābhyām śaṃyvantaiḥ
Dativeśaṃyvantāya śaṃyvantābhyām śaṃyvantebhyaḥ
Ablativeśaṃyvantāt śaṃyvantābhyām śaṃyvantebhyaḥ
Genitiveśaṃyvantasya śaṃyvantayoḥ śaṃyvantānām
Locativeśaṃyvante śaṃyvantayoḥ śaṃyvanteṣu

Compound śaṃyvanta -

Adverb -śaṃyvantam -śaṃyvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria