Declension table of ?śaṃyuvāka

Deva

MasculineSingularDualPlural
Nominativeśaṃyuvākaḥ śaṃyuvākau śaṃyuvākāḥ
Vocativeśaṃyuvāka śaṃyuvākau śaṃyuvākāḥ
Accusativeśaṃyuvākam śaṃyuvākau śaṃyuvākān
Instrumentalśaṃyuvākena śaṃyuvākābhyām śaṃyuvākaiḥ śaṃyuvākebhiḥ
Dativeśaṃyuvākāya śaṃyuvākābhyām śaṃyuvākebhyaḥ
Ablativeśaṃyuvākāt śaṃyuvākābhyām śaṃyuvākebhyaḥ
Genitiveśaṃyuvākasya śaṃyuvākayoḥ śaṃyuvākānām
Locativeśaṃyuvāke śaṃyuvākayoḥ śaṃyuvākeṣu

Compound śaṃyuvāka -

Adverb -śaṃyuvākam -śaṃyuvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria