Declension table of ?śaṃyudhāyasā

Deva

FeminineSingularDualPlural
Nominativeśaṃyudhāyasā śaṃyudhāyase śaṃyudhāyasāḥ
Vocativeśaṃyudhāyase śaṃyudhāyase śaṃyudhāyasāḥ
Accusativeśaṃyudhāyasām śaṃyudhāyase śaṃyudhāyasāḥ
Instrumentalśaṃyudhāyasayā śaṃyudhāyasābhyām śaṃyudhāyasābhiḥ
Dativeśaṃyudhāyasāyai śaṃyudhāyasābhyām śaṃyudhāyasābhyaḥ
Ablativeśaṃyudhāyasāyāḥ śaṃyudhāyasābhyām śaṃyudhāyasābhyaḥ
Genitiveśaṃyudhāyasāyāḥ śaṃyudhāyasayoḥ śaṃyudhāyasānām
Locativeśaṃyudhāyasāyām śaṃyudhāyasayoḥ śaṃyudhāyasāsu

Adverb -śaṃyudhāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria