Declension table of ?śaṃya

Deva

NeuterSingularDualPlural
Nominativeśaṃyam śaṃye śaṃyāni
Vocativeśaṃya śaṃye śaṃyāni
Accusativeśaṃyam śaṃye śaṃyāni
Instrumentalśaṃyena śaṃyābhyām śaṃyaiḥ
Dativeśaṃyāya śaṃyābhyām śaṃyebhyaḥ
Ablativeśaṃyāt śaṃyābhyām śaṃyebhyaḥ
Genitiveśaṃyasya śaṃyayoḥ śaṃyānām
Locativeśaṃye śaṃyayoḥ śaṃyeṣu

Compound śaṃya -

Adverb -śaṃyam -śaṃyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria