Declension table of śaṃvat

Deva

NeuterSingularDualPlural
Nominativeśaṃvat śaṃvantī śaṃvatī śaṃvanti
Vocativeśaṃvat śaṃvantī śaṃvatī śaṃvanti
Accusativeśaṃvat śaṃvantī śaṃvatī śaṃvanti
Instrumentalśaṃvatā śaṃvadbhyām śaṃvadbhiḥ
Dativeśaṃvate śaṃvadbhyām śaṃvadbhyaḥ
Ablativeśaṃvataḥ śaṃvadbhyām śaṃvadbhyaḥ
Genitiveśaṃvataḥ śaṃvatoḥ śaṃvatām
Locativeśaṃvati śaṃvatoḥ śaṃvatsu

Adverb -śaṃvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria