Declension table of śaṃvat

Deva

MasculineSingularDualPlural
Nominativeśaṃvān śaṃvantau śaṃvantaḥ
Vocativeśaṃvan śaṃvantau śaṃvantaḥ
Accusativeśaṃvantam śaṃvantau śaṃvataḥ
Instrumentalśaṃvatā śaṃvadbhyām śaṃvadbhiḥ
Dativeśaṃvate śaṃvadbhyām śaṃvadbhyaḥ
Ablativeśaṃvataḥ śaṃvadbhyām śaṃvadbhyaḥ
Genitiveśaṃvataḥ śaṃvatoḥ śaṃvatām
Locativeśaṃvati śaṃvatoḥ śaṃvatsu

Compound śaṃvat -

Adverb -śaṃvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria