Declension table of ?śaṃvada

Deva

MasculineSingularDualPlural
Nominativeśaṃvadaḥ śaṃvadau śaṃvadāḥ
Vocativeśaṃvada śaṃvadau śaṃvadāḥ
Accusativeśaṃvadam śaṃvadau śaṃvadān
Instrumentalśaṃvadena śaṃvadābhyām śaṃvadaiḥ śaṃvadebhiḥ
Dativeśaṃvadāya śaṃvadābhyām śaṃvadebhyaḥ
Ablativeśaṃvadāt śaṃvadābhyām śaṃvadebhyaḥ
Genitiveśaṃvadasya śaṃvadayoḥ śaṃvadānām
Locativeśaṃvade śaṃvadayoḥ śaṃvadeṣu

Compound śaṃvada -

Adverb -śaṃvadam -śaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria