Declension table of ?śantva

Deva

NeuterSingularDualPlural
Nominativeśantvam śantve śantvāni
Vocativeśantva śantve śantvāni
Accusativeśantvam śantve śantvāni
Instrumentalśantvena śantvābhyām śantvaiḥ
Dativeśantvāya śantvābhyām śantvebhyaḥ
Ablativeśantvāt śantvābhyām śantvebhyaḥ
Genitiveśantvasya śantvayoḥ śantvānām
Locativeśantve śantvayoḥ śantveṣu

Compound śantva -

Adverb -śantvam -śantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria