Declension table of śantanu

Deva

MasculineSingularDualPlural
Nominativeśantanuḥ śantanū śantanavaḥ
Vocativeśantano śantanū śantanavaḥ
Accusativeśantanum śantanū śantanūn
Instrumentalśantanunā śantanubhyām śantanubhiḥ
Dativeśantanave śantanubhyām śantanubhyaḥ
Ablativeśantanoḥ śantanubhyām śantanubhyaḥ
Genitiveśantanoḥ śantanvoḥ śantanūnām
Locativeśantanau śantanvoḥ śantanuṣu

Compound śantanu -

Adverb -śantanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria