Declension table of ?śantamā

Deva

FeminineSingularDualPlural
Nominativeśantamā śantame śantamāḥ
Vocativeśantame śantame śantamāḥ
Accusativeśantamām śantame śantamāḥ
Instrumentalśantamayā śantamābhyām śantamābhiḥ
Dativeśantamāyai śantamābhyām śantamābhyaḥ
Ablativeśantamāyāḥ śantamābhyām śantamābhyaḥ
Genitiveśantamāyāḥ śantamayoḥ śantamānām
Locativeśantamāyām śantamayoḥ śantamāsu

Adverb -śantamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria