Declension table of ?śantama

Deva

NeuterSingularDualPlural
Nominativeśantamam śantame śantamāni
Vocativeśantama śantame śantamāni
Accusativeśantamam śantame śantamāni
Instrumentalśantamena śantamābhyām śantamaiḥ
Dativeśantamāya śantamābhyām śantamebhyaḥ
Ablativeśantamāt śantamābhyām śantamebhyaḥ
Genitiveśantamasya śantamayoḥ śantamānām
Locativeśantame śantamayoḥ śantameṣu

Compound śantama -

Adverb -śantamam -śantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria