Declension table of ?śantama

Deva

MasculineSingularDualPlural
Nominativeśantamaḥ śantamau śantamāḥ
Vocativeśantama śantamau śantamāḥ
Accusativeśantamam śantamau śantamān
Instrumentalśantamena śantamābhyām śantamaiḥ śantamebhiḥ
Dativeśantamāya śantamābhyām śantamebhyaḥ
Ablativeśantamāt śantamābhyām śantamebhyaḥ
Genitiveśantamasya śantamayoḥ śantamānām
Locativeśantame śantamayoḥ śantameṣu

Compound śantama -

Adverb -śantamam -śantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria