Declension table of ?śantāti

Deva

MasculineSingularDualPlural
Nominativeśantātiḥ śantātī śantātayaḥ
Vocativeśantāte śantātī śantātayaḥ
Accusativeśantātim śantātī śantātīn
Instrumentalśantātinā śantātibhyām śantātibhiḥ
Dativeśantātaye śantātibhyām śantātibhyaḥ
Ablativeśantāteḥ śantātibhyām śantātibhyaḥ
Genitiveśantāteḥ śantātyoḥ śantātīnām
Locativeśantātau śantātyoḥ śantātiṣu

Compound śantāti -

Adverb -śantāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria