Declension table of śaṃsya

Deva

NeuterSingularDualPlural
Nominativeśaṃsyam śaṃsye śaṃsyāni
Vocativeśaṃsya śaṃsye śaṃsyāni
Accusativeśaṃsyam śaṃsye śaṃsyāni
Instrumentalśaṃsyena śaṃsyābhyām śaṃsyaiḥ
Dativeśaṃsyāya śaṃsyābhyām śaṃsyebhyaḥ
Ablativeśaṃsyāt śaṃsyābhyām śaṃsyebhyaḥ
Genitiveśaṃsyasya śaṃsyayoḥ śaṃsyānām
Locativeśaṃsye śaṃsyayoḥ śaṃsyeṣu

Compound śaṃsya -

Adverb -śaṃsyam -śaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria