Declension table of ?śaṃstha

Deva

NeuterSingularDualPlural
Nominativeśaṃstham śaṃsthe śaṃsthāni
Vocativeśaṃstha śaṃsthe śaṃsthāni
Accusativeśaṃstham śaṃsthe śaṃsthāni
Instrumentalśaṃsthena śaṃsthābhyām śaṃsthaiḥ
Dativeśaṃsthāya śaṃsthābhyām śaṃsthebhyaḥ
Ablativeśaṃsthāt śaṃsthābhyām śaṃsthebhyaḥ
Genitiveśaṃsthasya śaṃsthayoḥ śaṃsthānām
Locativeśaṃsthe śaṃsthayoḥ śaṃstheṣu

Compound śaṃstha -

Adverb -śaṃstham -śaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria