Declension table of ?śaṃstha

Deva

MasculineSingularDualPlural
Nominativeśaṃsthaḥ śaṃsthau śaṃsthāḥ
Vocativeśaṃstha śaṃsthau śaṃsthāḥ
Accusativeśaṃstham śaṃsthau śaṃsthān
Instrumentalśaṃsthena śaṃsthābhyām śaṃsthaiḥ śaṃsthebhiḥ
Dativeśaṃsthāya śaṃsthābhyām śaṃsthebhyaḥ
Ablativeśaṃsthāt śaṃsthābhyām śaṃsthebhyaḥ
Genitiveśaṃsthasya śaṃsthayoḥ śaṃsthānām
Locativeśaṃsthe śaṃsthayoḥ śaṃstheṣu

Compound śaṃstha -

Adverb -śaṃstham -śaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria