Declension table of ?śaṃstavya

Deva

NeuterSingularDualPlural
Nominativeśaṃstavyam śaṃstavye śaṃstavyāni
Vocativeśaṃstavya śaṃstavye śaṃstavyāni
Accusativeśaṃstavyam śaṃstavye śaṃstavyāni
Instrumentalśaṃstavyena śaṃstavyābhyām śaṃstavyaiḥ
Dativeśaṃstavyāya śaṃstavyābhyām śaṃstavyebhyaḥ
Ablativeśaṃstavyāt śaṃstavyābhyām śaṃstavyebhyaḥ
Genitiveśaṃstavyasya śaṃstavyayoḥ śaṃstavyānām
Locativeśaṃstavye śaṃstavyayoḥ śaṃstavyeṣu

Compound śaṃstavya -

Adverb -śaṃstavyam -śaṃstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria