Declension table of ?śaṃstavya

Deva

MasculineSingularDualPlural
Nominativeśaṃstavyaḥ śaṃstavyau śaṃstavyāḥ
Vocativeśaṃstavya śaṃstavyau śaṃstavyāḥ
Accusativeśaṃstavyam śaṃstavyau śaṃstavyān
Instrumentalśaṃstavyena śaṃstavyābhyām śaṃstavyaiḥ śaṃstavyebhiḥ
Dativeśaṃstavyāya śaṃstavyābhyām śaṃstavyebhyaḥ
Ablativeśaṃstavyāt śaṃstavyābhyām śaṃstavyebhyaḥ
Genitiveśaṃstavyasya śaṃstavyayoḥ śaṃstavyānām
Locativeśaṃstavye śaṃstavyayoḥ śaṃstavyeṣu

Compound śaṃstavya -

Adverb -śaṃstavyam -śaṃstavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria