Declension table of ?śaṃsivas

Deva

NeuterSingularDualPlural
Nominativeśaṃsivat śaṃsuṣī śaṃsivāṃsi
Vocativeśaṃsivat śaṃsuṣī śaṃsivāṃsi
Accusativeśaṃsivat śaṃsuṣī śaṃsivāṃsi
Instrumentalśaṃsuṣā śaṃsivadbhyām śaṃsivadbhiḥ
Dativeśaṃsuṣe śaṃsivadbhyām śaṃsivadbhyaḥ
Ablativeśaṃsuṣaḥ śaṃsivadbhyām śaṃsivadbhyaḥ
Genitiveśaṃsuṣaḥ śaṃsuṣoḥ śaṃsuṣām
Locativeśaṃsuṣi śaṃsuṣoḥ śaṃsivatsu

Compound śaṃsivat -

Adverb -śaṃsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria