Declension table of ?śaṃsivas

Deva

MasculineSingularDualPlural
Nominativeśaṃsivān śaṃsivāṃsau śaṃsivāṃsaḥ
Vocativeśaṃsivan śaṃsivāṃsau śaṃsivāṃsaḥ
Accusativeśaṃsivāṃsam śaṃsivāṃsau śaṃsuṣaḥ
Instrumentalśaṃsuṣā śaṃsivadbhyām śaṃsivadbhiḥ
Dativeśaṃsuṣe śaṃsivadbhyām śaṃsivadbhyaḥ
Ablativeśaṃsuṣaḥ śaṃsivadbhyām śaṃsivadbhyaḥ
Genitiveśaṃsuṣaḥ śaṃsuṣoḥ śaṃsuṣām
Locativeśaṃsuṣi śaṃsuṣoḥ śaṃsivatsu

Compound śaṃsivat -

Adverb -śaṃsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria