Declension table of ?śaṃsitā

Deva

FeminineSingularDualPlural
Nominativeśaṃsitā śaṃsite śaṃsitāḥ
Vocativeśaṃsite śaṃsite śaṃsitāḥ
Accusativeśaṃsitām śaṃsite śaṃsitāḥ
Instrumentalśaṃsitayā śaṃsitābhyām śaṃsitābhiḥ
Dativeśaṃsitāyai śaṃsitābhyām śaṃsitābhyaḥ
Ablativeśaṃsitāyāḥ śaṃsitābhyām śaṃsitābhyaḥ
Genitiveśaṃsitāyāḥ śaṃsitayoḥ śaṃsitānām
Locativeśaṃsitāyām śaṃsitayoḥ śaṃsitāsu

Adverb -śaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria