Declension table of śaṃsita

Deva

MasculineSingularDualPlural
Nominativeśaṃsitaḥ śaṃsitau śaṃsitāḥ
Vocativeśaṃsita śaṃsitau śaṃsitāḥ
Accusativeśaṃsitam śaṃsitau śaṃsitān
Instrumentalśaṃsitena śaṃsitābhyām śaṃsitaiḥ śaṃsitebhiḥ
Dativeśaṃsitāya śaṃsitābhyām śaṃsitebhyaḥ
Ablativeśaṃsitāt śaṃsitābhyām śaṃsitebhyaḥ
Genitiveśaṃsitasya śaṃsitayoḥ śaṃsitānām
Locativeśaṃsite śaṃsitayoḥ śaṃsiteṣu

Compound śaṃsita -

Adverb -śaṃsitam -śaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria