Declension table of śaṃsin

Deva

NeuterSingularDualPlural
Nominativeśaṃsi śaṃsinī śaṃsīni
Vocativeśaṃsin śaṃsi śaṃsinī śaṃsīni
Accusativeśaṃsi śaṃsinī śaṃsīni
Instrumentalśaṃsinā śaṃsibhyām śaṃsibhiḥ
Dativeśaṃsine śaṃsibhyām śaṃsibhyaḥ
Ablativeśaṃsinaḥ śaṃsibhyām śaṃsibhyaḥ
Genitiveśaṃsinaḥ śaṃsinoḥ śaṃsinām
Locativeśaṃsini śaṃsinoḥ śaṃsiṣu

Compound śaṃsi -

Adverb -śaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria