Declension table of ?śaṃsanīya

Deva

MasculineSingularDualPlural
Nominativeśaṃsanīyaḥ śaṃsanīyau śaṃsanīyāḥ
Vocativeśaṃsanīya śaṃsanīyau śaṃsanīyāḥ
Accusativeśaṃsanīyam śaṃsanīyau śaṃsanīyān
Instrumentalśaṃsanīyena śaṃsanīyābhyām śaṃsanīyaiḥ śaṃsanīyebhiḥ
Dativeśaṃsanīyāya śaṃsanīyābhyām śaṃsanīyebhyaḥ
Ablativeśaṃsanīyāt śaṃsanīyābhyām śaṃsanīyebhyaḥ
Genitiveśaṃsanīyasya śaṃsanīyayoḥ śaṃsanīyānām
Locativeśaṃsanīye śaṃsanīyayoḥ śaṃsanīyeṣu

Compound śaṃsanīya -

Adverb -śaṃsanīyam -śaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria