Declension table of ?śaṃsana

Deva

NeuterSingularDualPlural
Nominativeśaṃsanam śaṃsane śaṃsanāni
Vocativeśaṃsana śaṃsane śaṃsanāni
Accusativeśaṃsanam śaṃsane śaṃsanāni
Instrumentalśaṃsanena śaṃsanābhyām śaṃsanaiḥ
Dativeśaṃsanāya śaṃsanābhyām śaṃsanebhyaḥ
Ablativeśaṃsanāt śaṃsanābhyām śaṃsanebhyaḥ
Genitiveśaṃsanasya śaṃsanayoḥ śaṃsanānām
Locativeśaṃsane śaṃsanayoḥ śaṃsaneṣu

Compound śaṃsana -

Adverb -śaṃsanam -śaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria