Declension table of śaṃsa

Deva

NeuterSingularDualPlural
Nominativeśaṃsam śaṃse śaṃsāni
Vocativeśaṃsa śaṃse śaṃsāni
Accusativeśaṃsam śaṃse śaṃsāni
Instrumentalśaṃsena śaṃsābhyām śaṃsaiḥ
Dativeśaṃsāya śaṃsābhyām śaṃsebhyaḥ
Ablativeśaṃsāt śaṃsābhyām śaṃsebhyaḥ
Genitiveśaṃsasya śaṃsayoḥ śaṃsānām
Locativeśaṃse śaṃsayoḥ śaṃseṣu

Compound śaṃsa -

Adverb -śaṃsam -śaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria