Declension table of ?śaṅkarīya

Deva

NeuterSingularDualPlural
Nominativeśaṅkarīyam śaṅkarīye śaṅkarīyāṇi
Vocativeśaṅkarīya śaṅkarīye śaṅkarīyāṇi
Accusativeśaṅkarīyam śaṅkarīye śaṅkarīyāṇi
Instrumentalśaṅkarīyeṇa śaṅkarīyābhyām śaṅkarīyaiḥ
Dativeśaṅkarīyāya śaṅkarīyābhyām śaṅkarīyebhyaḥ
Ablativeśaṅkarīyāt śaṅkarīyābhyām śaṅkarīyebhyaḥ
Genitiveśaṅkarīyasya śaṅkarīyayoḥ śaṅkarīyāṇām
Locativeśaṅkarīye śaṅkarīyayoḥ śaṅkarīyeṣu

Compound śaṅkarīya -

Adverb -śaṅkarīyam -śaṅkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria