Declension table of ?śaṅkarīya

Deva

MasculineSingularDualPlural
Nominativeśaṅkarīyaḥ śaṅkarīyau śaṅkarīyāḥ
Vocativeśaṅkarīya śaṅkarīyau śaṅkarīyāḥ
Accusativeśaṅkarīyam śaṅkarīyau śaṅkarīyān
Instrumentalśaṅkarīyeṇa śaṅkarīyābhyām śaṅkarīyaiḥ
Dativeśaṅkarīyāya śaṅkarīyābhyām śaṅkarīyebhyaḥ
Ablativeśaṅkarīyāt śaṅkarīyābhyām śaṅkarīyebhyaḥ
Genitiveśaṅkarīyasya śaṅkarīyayoḥ śaṅkarīyāṇām
Locativeśaṅkarīye śaṅkarīyayoḥ śaṅkarīyeṣu

Compound śaṅkarīya -

Adverb -śaṅkarīyam -śaṅkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria