Declension table of ?śaṅkarīgīti

Deva

FeminineSingularDualPlural
Nominativeśaṅkarīgītiḥ śaṅkarīgītī śaṅkarīgītayaḥ
Vocativeśaṅkarīgīte śaṅkarīgītī śaṅkarīgītayaḥ
Accusativeśaṅkarīgītim śaṅkarīgītī śaṅkarīgītīḥ
Instrumentalśaṅkarīgītyā śaṅkarīgītibhyām śaṅkarīgītibhiḥ
Dativeśaṅkarīgītyai śaṅkarīgītaye śaṅkarīgītibhyām śaṅkarīgītibhyaḥ
Ablativeśaṅkarīgītyāḥ śaṅkarīgīteḥ śaṅkarīgītibhyām śaṅkarīgītibhyaḥ
Genitiveśaṅkarīgītyāḥ śaṅkarīgīteḥ śaṅkarīgītyoḥ śaṅkarīgītīnām
Locativeśaṅkarīgītyām śaṅkarīgītau śaṅkarīgītyoḥ śaṅkarīgītiṣu

Compound śaṅkarīgīti -

Adverb -śaṅkarīgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria