Declension table of ?śaṅkaraśvaśura

Deva

MasculineSingularDualPlural
Nominativeśaṅkaraśvaśuraḥ śaṅkaraśvaśurau śaṅkaraśvaśurāḥ
Vocativeśaṅkaraśvaśura śaṅkaraśvaśurau śaṅkaraśvaśurāḥ
Accusativeśaṅkaraśvaśuram śaṅkaraśvaśurau śaṅkaraśvaśurān
Instrumentalśaṅkaraśvaśureṇa śaṅkaraśvaśurābhyām śaṅkaraśvaśuraiḥ śaṅkaraśvaśurebhiḥ
Dativeśaṅkaraśvaśurāya śaṅkaraśvaśurābhyām śaṅkaraśvaśurebhyaḥ
Ablativeśaṅkaraśvaśurāt śaṅkaraśvaśurābhyām śaṅkaraśvaśurebhyaḥ
Genitiveśaṅkaraśvaśurasya śaṅkaraśvaśurayoḥ śaṅkaraśvaśurāṇām
Locativeśaṅkaraśvaśure śaṅkaraśvaśurayoḥ śaṅkaraśvaśureṣu

Compound śaṅkaraśvaśura -

Adverb -śaṅkaraśvaśuram -śaṅkaraśvaśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria