Declension table of ?śaṅkaraśukra

Deva

NeuterSingularDualPlural
Nominativeśaṅkaraśukram śaṅkaraśukre śaṅkaraśukrāṇi
Vocativeśaṅkaraśukra śaṅkaraśukre śaṅkaraśukrāṇi
Accusativeśaṅkaraśukram śaṅkaraśukre śaṅkaraśukrāṇi
Instrumentalśaṅkaraśukreṇa śaṅkaraśukrābhyām śaṅkaraśukraiḥ
Dativeśaṅkaraśukrāya śaṅkaraśukrābhyām śaṅkaraśukrebhyaḥ
Ablativeśaṅkaraśukrāt śaṅkaraśukrābhyām śaṅkaraśukrebhyaḥ
Genitiveśaṅkaraśukrasya śaṅkaraśukrayoḥ śaṅkaraśukrāṇām
Locativeśaṅkaraśukre śaṅkaraśukrayoḥ śaṅkaraśukreṣu

Compound śaṅkaraśukra -

Adverb -śaṅkaraśukram -śaṅkaraśukrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria